What are the 84 aphorisms (sūtras) for devotion by Devarṣi Nārada (who is the Ācārya for the Path of Devotion)?

१. अथातो भक्तिं व्याख्यास्यामः॥
1. athāto bhaktiṃ vyākhyāsyāmaḥ॥

२. सा त्वस्मिन् परमप्रेमरूपा॥
2. sā tvasmin paramapremarūpā॥

३. अमृतस्वरूपा च ॥
3. amṛtasvarūpā ca ॥

४. यल्लब्ध्वा पुमान् सिद्धो भवति, अमृतो भवति, तृप्तो भवति॥
4. yallabdhvā pumān siddho bhavati, amṛto bhavati, tṛpto bhavati॥

५. यत्प्राप्य न किञ्चिद्वाञ्छति, न शोचति, न द्वेष्टि, न रमते, नोत्साही भवति॥
5. yatprāpya na kiñcidvāñchati, na śocati, na dveṣṭi, na ramate, notsāhī bhavati॥

६. यज्ज्ञात्वा मत्तो भवति, स्तब्धो भवति, आत्मारामो भवति॥
6. yajjñātvā matto bhavati, stabdho bhavati, ātmārāmo bhavati॥

७. सा न कामयमाना निरोधरूपत्वात्॥
7. sā na kāmayamānā nirodharūpatvāt॥

८. निरोधस्तु लोकवेदव्यापारन्यासः॥
8. nirodhastu lokavedavyāpāranyāsaḥ॥

९. तस्मिन्ननन्यता तद्विरोधिषूदासीनता च॥
9. tasminnananyatā tadvirodhiṣūdāsīnatā ca॥

१०. अन्याश्रयाणां त्यागोऽनन्यता॥
10. anyāśrayāṇāṃ tyāgo’nanyatā॥

११. लोके वेदेषु तदनुकूलाचरणं तद्विरोधिषूदासीनता॥
11. loke vedeṣu tadanukūlācaraṇaṃ tadvirodhiṣūdāsīnatā॥

१२. भवतु निश्चयदाढ्-र्यादूर्ध्वं शास्त्ररक्षणम्॥
12. bhavatu niścayadāḍh-ryādūrdhvaṃ śāstrarakṣaṇam॥

१३. अन्यथा पातित्याशङ्कया॥
13. anyathā pātityāśaṅkayā॥

१४. लोकोऽपि तावदेव किन्तु भोजनादिव्यापारस्त्वाशरीरधारणावधि॥
14. loko’pi tāvadeva kintu bhojanādivyāpārastvāśarīradhāraṇāvadhi॥

१५. तल्लक्षणानि वाच्यन्ते नानामतभेदात्॥
15. tallakṣaṇāni vācyante nānāmatabhedāt॥

१६. पूजादिष्वनुराग इति पाराशर्यः॥
16. pūjādiṣvanurāga iti pārāśaryaḥ॥

१७. कथादिष्विति गर्गः॥
17. kathādiṣviti gargaḥ॥

१८. आत्मरत्यविरोधेनेति शाण्डिल्यः॥
18. ātmaratyavirodheneti śāṇḍilyaḥ॥

१९. नारदस्तु तदर्पिताखिलाचारता तद्विस्मरणे परमव्याकुलतेति॥
19. nāradastu tadarpitākhilācāratā tadvismaraṇe paramavyākulateti॥

२०. अस्त्येवमेवम्॥
20. astyevamevam॥

२१. यथा व्रजगोपिकानाम्॥
21. yathā vrajagopikānām॥

२२. तत्रापि न माहात्म्यज्ञानविस्मृत्यपवादः॥
22. tatrāpi na māhātmyajñānavismṛtyapavādaḥ॥

२३. तद्विहीनं जाराणामिव॥
23. tadvihīnaṃ jārāṇāmiva॥

२४. नास्त्येव तस्मिंस्तत्सुखसुखित्वम्॥
24. nāstyeva tasmiṃstatsukhasukhitvam॥

२५. सा तु कर्मज्ञानयोगेभ्योऽप्यधिकतरा॥
25. sā tu karmajñānayogebhyo’pyadhikatarā॥

२६. फलरूपत्वात्॥
26. phalarūpatvāt॥

२७. ईश्वरस्याप्यभिमानद्वेषित्वाद् दैन्यप्रियत्वाच्च॥
27. īśvarasyāpyabhimānadveṣitvād dainyapriyatvācca॥

२८. तस्या ज्ञानमेव साधनमित्येके॥
28. tasyā jñānameva sādhanamityeke॥

२९. अन्योन्याश्रयत्वमित्यन्ये॥
29. anyonyāśrayatvamityanye॥

३०. स्वयंफलरूपतेति ब्रह्मकुमाराः॥
30. svayaṃphalarūpateti brahmakumārāḥ॥

३१. राजगृहभोजनादिषु तथैव दृष्टत्वात्॥
31. rājagṛhabhojanādiṣu tathaiva dṛṣṭatvāt॥

३२. न तेन राजपरितोषः क्षुधाशान्तिर्वा॥
32. na tena rājaparitoṣaḥ kṣudhāśāntirvā॥

३३. तस्मात्सैव ग्राह्या मुमुक्षुभिः॥
33. tasmātsaiva grāhyā mumukṣubhiḥ॥

३४. तस्याः साधनानि गायन्त्याचार्याः॥
34. tasyāḥ sādhanāni gāyantyācāryāḥ ॥

३५. तत्तु विषयत्यागात् सङ्गत्यागाच्च ॥
35. tattu viṣayatyāgāt saṅgatyāgācca ॥

३६. अव्यावृतभजनात्॥
36. avyāvṛtabhajanāt॥

३७. लोकेऽपि भगवद्गुणश्रवणकीर्तनात् ॥
37. loke’pi bhagavadguṇaśravaṇakīrtanāt॥

३८. मुख्यतस्तु महकृत्पयैव भगवत्कृपालेशाद्वा ॥
38. mukhyatastu mahakṛtpayaiva bhagavatkṛpāleśādvā ॥

३९. महत्सङ्गस्तु दुर्लभोऽगम्योऽमोघश्च ॥
39. mahatsaṅgastu durlabho’gamyo’moghaśca ॥

४०. लभ्यतेऽपि तत्कृपयैव ॥
40. labhyate’pi tatkṛpayaiva ॥

४१. तस्मिंस्तज्जने भेदाभावात् ॥
41. tasmiṃstajjane bhedābhāvāt ॥

४२. तदेव साध्यतां तदेव साध्यताम् ॥
42. tadeva sādhyatāṃ tadeva sādhyatām ॥

४३. दुःसङ्गः सर्वथैव त्याज्यः ॥
43. duḥsaṅgaḥ sarvathaiva tyājyaḥ ॥

४४. कामक्रोधमोहस्मृतिभ्रंशबुद्धिनाशसर्वनाशकारणत्वात् ॥
44.kāmakrodhamohasmṛtibhraṃśabuddhināśasarvanāśakāraṇatvāt ॥

४५. तरङ्गायिता अपीमे सङ्गात्समुद्रायन्ति ॥
45. taraṅgāyitā apīme saṅgātsamudrāyanti ॥

४६. कस्तरति कस्तरति मायाम् यः सङ्गांस्त्यजति, यो महानुभावं सेवते, निर्ममो भवति ॥
46. kastarati kastarati māyām yaḥ saṅgāṃstyajati, yo mahānubhāvaṃ sevate, nirmamo bhavati ॥

४७. यो विविक्तस्थानं सेवते, यो लोकबन्धमुन्मूलयति, निस्त्रैगुण्यो भवति, योगक्षेमं त्यजति ॥
47. yo viviktasthānaṃ sevate, yo lokabandhamunmūlayati, nistraiguṇyo bhavati, yogakṣemaṃ tyajati ॥

४८. यः कर्मफलं त्यजति, कर्माणि संन्यस्यति, ततो निर्द्वन्द्वो भवति ॥
48. yaḥ karmaphalaṃ tyajati, karmāṇi saṃnyasyati, tato nirdvandvo bhavati ॥

४९. वेदानपि संन्यस्यति, केवलमविच्छिन्नानुरागं लभते ॥
49. vedānapi saṃnyasyati, kevalamavicchinnānurāgaṃ labhate ॥

५०. स तरति स तरति स लोकांस्तारयति ॥
50. sa tarati sa tarati sa lokāṃstārayati ॥

५१. अनिर्वचनीयं प्रेमस्वरूपम् ॥
51. anirvacanīyaṃ premasvarūpam ॥

५२. मूकास्वादनवत् ॥
52. mūkāsvādanavat ॥

५३. प्रकाशते क्वापि पात्रे॥
53. prakāśate kvāpi pātre॥

५४. गुणरहितं कामनारहितं प्रतिक्षणवर्धमानमविच्छिन्नं सूक्ष्मतरमनुभवरूपम् ॥
54. guṇarahitaṃ kāmanārahitaṃ pratikṣaṇavardhamānamavicchinnaṃ sūkṣmataramanubhavarūpam ॥

५५. तत्प्राप्य तदेवावलोकयति, तदेव शृणोति, तदेव भाषयति, तदेव चिन्तयति ॥
55. tatprāpya tadevāvalokayati, tadeva śṛṇoti, tadeva bhāṣayati, tadeva cintayati ॥

५६. गौणी त्रिधा गुणभेदादार्तादिभेदाद्वा ॥
56. gauṇī tridhā guṇabhedādārtādibhedādvā ॥

५७. उत्तरस्मादुत्तरस्मात्पूर्वपूर्वा श्रेयाय भवति ॥
57. uttarasmāduttarasmātpūrvapūrvā śreyāya bhavati ॥

५८. अन्यस्मात् सौलभ्यं भक्तौ ॥
58. anyasmāt saulabhyaṃ bhaktau ॥

५९. प्रमाणान्तरस्यानपेक्षत्वात् स्वयंप्रमाणत्वात् ॥
59. pramāṇāntarasyānapekṣatvāt svayaṃpramāṇatvāt ॥

६०. शान्तिरूपात्परमानन्दरूपाच्च ॥
60. śāntirūpātparamānandarūpācca ॥

६१. लोकहानौ चिन्ता न कार्या निवेदितात्मलोकवेदत्वात् ॥
61. lokahānau cintā na kāryā niveditātmalokavedatvāt ॥

६२. न तदसिद्धौ लोकव्यवहारो हेयः किन्तु फलत्यागस्तत्साघनं न कार्यमेव ॥
62. na tadasiddhau lokavyavahāro heyaḥ kintu phalatyāgastatsāghanaṃ na kāryameva ॥

६३. स्त्रीधननास्तिकवैरिचरित्रं न श्रवणीयम् ॥
63. strīdhananāstikavairicaritraṃ na śravaṇīyam ॥

६४. अभिमानदम्भादिकं त्याज्यम् ॥
64. abhimānadambhādikaṃ tyājyam ॥

६५. तदर्पिताखिलाचारः सन् कामक्रोधाभिमानादिकं तस्मिन्नेव करणीयम् ॥
65. tadarpitākhilācāraḥ san kāmakrodhābhimānādikaṃ tasminneva karaṇīyam ॥

६६. त्रिरूपभङ्गपूर्वकं नित्यदासनित्यकान्ताभजानात्मकं वा प्रेमैव कार्यम्, प्रेमैव कार्यम् ॥
66. trirūpabhaṅgapūrvakaṃ nityadāsanityakāntābhajānātmakaṃ vā premaiva kāryam, premaiva kāryam ॥

६७. भक्ता एकान्तिनो मुख्याः ॥
67. bhaktā ekāntino mukhyāḥ ॥

६८. कण्ठावरोधरोमाञ्चाश्रुभिः परस्परं लपमानाः पावयन्ति कुलानि पृथिवीं च ॥
68. kaṇṭhāvarodharomāñcāśrubhiḥ parasparaṃ lapamānāḥ pāvayanti kulāni pṛthivīṃ ca ॥

६९. तीर्थीकुर्वन्ति तीर्थानि, सुकर्मीकुर्वन्ति कर्माणि, सच्छास्त्रीकुर्वन्ति शास्त्राणि ॥
69. tīrthīkurvanti tīrthāni, sukarmīkurvanti karmāṇi, sacchāstrīkurvanti śāstrāṇi ॥

७०. तन्मयाः॥
70. tanmayāḥ॥

७१. मोदन्ते पितरो नृत्यन्ति देवताः सनाथा चेयं भूर्भवति ॥
71. modante pitaro nṛtyanti devatāḥ sanāthā ceyaṃ bhūrbhavati ॥

७२. नास्ति तेषु जातिविद्यारूपकुलधनक्रियादिभेदः ॥
72. nāsti teṣu jātividyārūpakuladhanakriyādibhedaḥ ॥

७३. यतस्तदीयाः ॥
73. yatastadīyāḥ ॥

७४. वादो नावलम्ब्यः ।।
74. vādo nāvalambyaḥ ।।

७५. बाहुल्यावकाशादनियतत्वाच्च ॥
75. bāhulyāvakāśādaniyatatvācca ॥

७६. भक्तिशास्त्राणि मननीयानि तदुद्बोधककर्माण्यपि  करणीयानि ॥
76. bhaktiśāstrāṇi mananīyāni tadudbodhakakarmāṇyapi  karaṇīyāni ॥

७७. सुखदुःखेच्छालाभादित्यक्ते काले प्रतीक्ष्यमाणे क्षणार्द्धमपि व्यर्थं न नेयम् ॥
77. sukhaduḥkhecchālābhādityakte kāle pratīkṣyamāṇe kṣaṇārddhamapi vyarthaṃ na neyam ॥

७८. अहिंसासत्यशौचदयास्तिक्यादिचारित्र्याणि परिपालनीयानि ॥
78. ahiṃsāsatyaśaucadayāstikyādicāritryāṇi paripālanīyāni ॥

७९. सर्वदा सर्वभावेन निश्चिन्तितैर्भगवानेव भजनीयः ॥
79. sarvadā sarvabhāvena niścintitairbhagavāneva bhajanīyaḥ ॥

८०. स कीर्त्यमानः शीघ्रमेवाविर्भवति अनुभावयति च भक्तान् ।।
80. sa kīrtyamānaḥ śīghramevāvirbhavati anubhāvayati ca bhaktān ।।

८१. त्रिसत्यस्य भक्तिरेव गरीयसी भक्तिरेव गरीयसी ॥
81. trisatyasya bhaktireva garīyasī bhaktireva garīyasī ॥

८२. गुणमाहात्म्यासक्तिरूपासक्तिपूजासक्तिस्मरणासक्तिदास्यासक्तिसख्यासक्तिकान्तासक्तिवात्सल्यासक्त्यात्मनिवेदना-सक्तितन्मयतासक्तिपरमविरहासक्तिरूपा एकधाप्येकादशधा भवति॥82.guṇamāhātmyāsaktirūpāsaktipūjāsaktismaraṇāsaktidāsyāsaktisakhyāsaktikāntāsaktivātsalyāsaktyātmanivedanā-saktitanmayatāsaktiparamavirahāsaktirūpā ekadhāpyekādaśadhā bhavati॥

८३. इत्येवं वदन्ति जनजल्पनिर्भया एकमताः कुमारव्यासशुकशाण्डिल्यगर्गविष्णुकौण्डिन्यशेषोद्धवाणिबलिहनुमद्विभीषणादयो भक्त्याचार्याः॥
83. ityevaṃ vadanti janajalpanirbhayā ekamatāḥ kumāravyāsaśukaśāṇḍilyagargaviṣṇukauṇḍinyaśeṣoddhavāṇibalihanumadvibhīṣaṇādayo bhaktyācāryāḥ॥

८४. य इदं नारदप्रोक्तं शिवानुशासनं विश्वसिति श्रद्धत्ते स प्रेष्ठं लभते स प्रेष्ठं लभत इति ॥
84. ya idaṃ nāradaproktaṃ śivānuśāsanaṃ viśvasiti śraddhatte sa preṣṭhaṃ labhate sa preṣṭhaṃ labhata iti ॥

Click here to join Pujya Bhaishri Rameshbhai Oza on ZOOM during ShriHari Mandir’s 16th Patotsav daily from 3rd-7th Feb 2022 at 3:30pm-7:00pm. Download the full programme here.

Leave a Reply

Your email address will not be published. Required fields are marked *

Fill out this field
Fill out this field
Please enter a valid email address.
You need to agree with the terms to proceed

Menu